Declension table of ?rephaṇīya

Deva

NeuterSingularDualPlural
Nominativerephaṇīyam rephaṇīye rephaṇīyāni
Vocativerephaṇīya rephaṇīye rephaṇīyāni
Accusativerephaṇīyam rephaṇīye rephaṇīyāni
Instrumentalrephaṇīyena rephaṇīyābhyām rephaṇīyaiḥ
Dativerephaṇīyāya rephaṇīyābhyām rephaṇīyebhyaḥ
Ablativerephaṇīyāt rephaṇīyābhyām rephaṇīyebhyaḥ
Genitiverephaṇīyasya rephaṇīyayoḥ rephaṇīyānām
Locativerephaṇīye rephaṇīyayoḥ rephaṇīyeṣu

Compound rephaṇīya -

Adverb -rephaṇīyam -rephaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria