Declension table of ?rekitavya

Deva

MasculineSingularDualPlural
Nominativerekitavyaḥ rekitavyau rekitavyāḥ
Vocativerekitavya rekitavyau rekitavyāḥ
Accusativerekitavyam rekitavyau rekitavyān
Instrumentalrekitavyena rekitavyābhyām rekitavyaiḥ rekitavyebhiḥ
Dativerekitavyāya rekitavyābhyām rekitavyebhyaḥ
Ablativerekitavyāt rekitavyābhyām rekitavyebhyaḥ
Genitiverekitavyasya rekitavyayoḥ rekitavyānām
Locativerekitavye rekitavyayoḥ rekitavyeṣu

Compound rekitavya -

Adverb -rekitavyam -rekitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria