Declension table of ?rekiṣyat

Deva

NeuterSingularDualPlural
Nominativerekiṣyat rekiṣyantī rekiṣyatī rekiṣyanti
Vocativerekiṣyat rekiṣyantī rekiṣyatī rekiṣyanti
Accusativerekiṣyat rekiṣyantī rekiṣyatī rekiṣyanti
Instrumentalrekiṣyatā rekiṣyadbhyām rekiṣyadbhiḥ
Dativerekiṣyate rekiṣyadbhyām rekiṣyadbhyaḥ
Ablativerekiṣyataḥ rekiṣyadbhyām rekiṣyadbhyaḥ
Genitiverekiṣyataḥ rekiṣyatoḥ rekiṣyatām
Locativerekiṣyati rekiṣyatoḥ rekiṣyatsu

Adverb -rekiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria