Declension table of ?rekiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerekiṣyamāṇaḥ rekiṣyamāṇau rekiṣyamāṇāḥ
Vocativerekiṣyamāṇa rekiṣyamāṇau rekiṣyamāṇāḥ
Accusativerekiṣyamāṇam rekiṣyamāṇau rekiṣyamāṇān
Instrumentalrekiṣyamāṇena rekiṣyamāṇābhyām rekiṣyamāṇaiḥ rekiṣyamāṇebhiḥ
Dativerekiṣyamāṇāya rekiṣyamāṇābhyām rekiṣyamāṇebhyaḥ
Ablativerekiṣyamāṇāt rekiṣyamāṇābhyām rekiṣyamāṇebhyaḥ
Genitiverekiṣyamāṇasya rekiṣyamāṇayoḥ rekiṣyamāṇānām
Locativerekiṣyamāṇe rekiṣyamāṇayoḥ rekiṣyamāṇeṣu

Compound rekiṣyamāṇa -

Adverb -rekiṣyamāṇam -rekiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria