Declension table of ?rekhitavya

Deva

NeuterSingularDualPlural
Nominativerekhitavyam rekhitavye rekhitavyāni
Vocativerekhitavya rekhitavye rekhitavyāni
Accusativerekhitavyam rekhitavye rekhitavyāni
Instrumentalrekhitavyena rekhitavyābhyām rekhitavyaiḥ
Dativerekhitavyāya rekhitavyābhyām rekhitavyebhyaḥ
Ablativerekhitavyāt rekhitavyābhyām rekhitavyebhyaḥ
Genitiverekhitavyasya rekhitavyayoḥ rekhitavyānām
Locativerekhitavye rekhitavyayoḥ rekhitavyeṣu

Compound rekhitavya -

Adverb -rekhitavyam -rekhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria