Declension table of ?rekhitavya

Deva

MasculineSingularDualPlural
Nominativerekhitavyaḥ rekhitavyau rekhitavyāḥ
Vocativerekhitavya rekhitavyau rekhitavyāḥ
Accusativerekhitavyam rekhitavyau rekhitavyān
Instrumentalrekhitavyena rekhitavyābhyām rekhitavyaiḥ rekhitavyebhiḥ
Dativerekhitavyāya rekhitavyābhyām rekhitavyebhyaḥ
Ablativerekhitavyāt rekhitavyābhyām rekhitavyebhyaḥ
Genitiverekhitavyasya rekhitavyayoḥ rekhitavyānām
Locativerekhitavye rekhitavyayoḥ rekhitavyeṣu

Compound rekhitavya -

Adverb -rekhitavyam -rekhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria