Declension table of ?rekhantī

Deva

FeminineSingularDualPlural
Nominativerekhantī rekhantyau rekhantyaḥ
Vocativerekhanti rekhantyau rekhantyaḥ
Accusativerekhantīm rekhantyau rekhantīḥ
Instrumentalrekhantyā rekhantībhyām rekhantībhiḥ
Dativerekhantyai rekhantībhyām rekhantībhyaḥ
Ablativerekhantyāḥ rekhantībhyām rekhantībhyaḥ
Genitiverekhantyāḥ rekhantyoḥ rekhantīnām
Locativerekhantyām rekhantyoḥ rekhantīṣu

Compound rekhanti - rekhantī -

Adverb -rekhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria