सुबन्तावली ?रेखायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारेखायिष्यमाणः रेखायिष्यमाणौ रेखायिष्यमाणाः
सम्बोधनम्रेखायिष्यमाण रेखायिष्यमाणौ रेखायिष्यमाणाः
द्वितीयारेखायिष्यमाणम् रेखायिष्यमाणौ रेखायिष्यमाणान्
तृतीयारेखायिष्यमाणेन रेखायिष्यमाणाभ्याम् रेखायिष्यमाणैः रेखायिष्यमाणेभिः
चतुर्थीरेखायिष्यमाणाय रेखायिष्यमाणाभ्याम् रेखायिष्यमाणेभ्यः
पञ्चमीरेखायिष्यमाणात् रेखायिष्यमाणाभ्याम् रेखायिष्यमाणेभ्यः
षष्ठीरेखायिष्यमाणस्य रेखायिष्यमाणयोः रेखायिष्यमाणानाम्
सप्तमीरेखायिष्यमाणे रेखायिष्यमाणयोः रेखायिष्यमाणेषु

समास रेखायिष्यमाण

अव्यय ॰रेखायिष्यमाणम् ॰रेखायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria