Declension table of ?rekhāṇa

Deva

NeuterSingularDualPlural
Nominativerekhāṇam rekhāṇe rekhāṇāni
Vocativerekhāṇa rekhāṇe rekhāṇāni
Accusativerekhāṇam rekhāṇe rekhāṇāni
Instrumentalrekhāṇena rekhāṇābhyām rekhāṇaiḥ
Dativerekhāṇāya rekhāṇābhyām rekhāṇebhyaḥ
Ablativerekhāṇāt rekhāṇābhyām rekhāṇebhyaḥ
Genitiverekhāṇasya rekhāṇayoḥ rekhāṇānām
Locativerekhāṇe rekhāṇayoḥ rekhāṇeṣu

Compound rekhāṇa -

Adverb -rekhāṇam -rekhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria