Declension table of ?rekhāṇa

Deva

MasculineSingularDualPlural
Nominativerekhāṇaḥ rekhāṇau rekhāṇāḥ
Vocativerekhāṇa rekhāṇau rekhāṇāḥ
Accusativerekhāṇam rekhāṇau rekhāṇān
Instrumentalrekhāṇena rekhāṇābhyām rekhāṇaiḥ rekhāṇebhiḥ
Dativerekhāṇāya rekhāṇābhyām rekhāṇebhyaḥ
Ablativerekhāṇāt rekhāṇābhyām rekhāṇebhyaḥ
Genitiverekhāṇasya rekhāṇayoḥ rekhāṇānām
Locativerekhāṇe rekhāṇayoḥ rekhāṇeṣu

Compound rekhāṇa -

Adverb -rekhāṇam -rekhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria