Declension table of ?rekhaṇīya

Deva

NeuterSingularDualPlural
Nominativerekhaṇīyam rekhaṇīye rekhaṇīyāni
Vocativerekhaṇīya rekhaṇīye rekhaṇīyāni
Accusativerekhaṇīyam rekhaṇīye rekhaṇīyāni
Instrumentalrekhaṇīyena rekhaṇīyābhyām rekhaṇīyaiḥ
Dativerekhaṇīyāya rekhaṇīyābhyām rekhaṇīyebhyaḥ
Ablativerekhaṇīyāt rekhaṇīyābhyām rekhaṇīyebhyaḥ
Genitiverekhaṇīyasya rekhaṇīyayoḥ rekhaṇīyānām
Locativerekhaṇīye rekhaṇīyayoḥ rekhaṇīyeṣu

Compound rekhaṇīya -

Adverb -rekhaṇīyam -rekhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria