Declension table of ?rekantī

Deva

FeminineSingularDualPlural
Nominativerekantī rekantyau rekantyaḥ
Vocativerekanti rekantyau rekantyaḥ
Accusativerekantīm rekantyau rekantīḥ
Instrumentalrekantyā rekantībhyām rekantībhiḥ
Dativerekantyai rekantībhyām rekantībhyaḥ
Ablativerekantyāḥ rekantībhyām rekantībhyaḥ
Genitiverekantyāḥ rekantyoḥ rekantīnām
Locativerekantyām rekantyoḥ rekantīṣu

Compound rekanti - rekantī -

Adverb -rekanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria