Declension table of ?rekamāṇa

Deva

NeuterSingularDualPlural
Nominativerekamāṇam rekamāṇe rekamāṇāni
Vocativerekamāṇa rekamāṇe rekamāṇāni
Accusativerekamāṇam rekamāṇe rekamāṇāni
Instrumentalrekamāṇena rekamāṇābhyām rekamāṇaiḥ
Dativerekamāṇāya rekamāṇābhyām rekamāṇebhyaḥ
Ablativerekamāṇāt rekamāṇābhyām rekamāṇebhyaḥ
Genitiverekamāṇasya rekamāṇayoḥ rekamāṇānām
Locativerekamāṇe rekamāṇayoḥ rekamāṇeṣu

Compound rekamāṇa -

Adverb -rekamāṇam -rekamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria