Declension table of ?rekaṇīya

Deva

NeuterSingularDualPlural
Nominativerekaṇīyam rekaṇīye rekaṇīyāni
Vocativerekaṇīya rekaṇīye rekaṇīyāni
Accusativerekaṇīyam rekaṇīye rekaṇīyāni
Instrumentalrekaṇīyena rekaṇīyābhyām rekaṇīyaiḥ
Dativerekaṇīyāya rekaṇīyābhyām rekaṇīyebhyaḥ
Ablativerekaṇīyāt rekaṇīyābhyām rekaṇīyebhyaḥ
Genitiverekaṇīyasya rekaṇīyayoḥ rekaṇīyānām
Locativerekaṇīye rekaṇīyayoḥ rekaṇīyeṣu

Compound rekaṇīya -

Adverb -rekaṇīyam -rekaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria