Declension table of ?rekṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerekṣyamāṇā rekṣyamāṇe rekṣyamāṇāḥ
Vocativerekṣyamāṇe rekṣyamāṇe rekṣyamāṇāḥ
Accusativerekṣyamāṇām rekṣyamāṇe rekṣyamāṇāḥ
Instrumentalrekṣyamāṇayā rekṣyamāṇābhyām rekṣyamāṇābhiḥ
Dativerekṣyamāṇāyai rekṣyamāṇābhyām rekṣyamāṇābhyaḥ
Ablativerekṣyamāṇāyāḥ rekṣyamāṇābhyām rekṣyamāṇābhyaḥ
Genitiverekṣyamāṇāyāḥ rekṣyamāṇayoḥ rekṣyamāṇānām
Locativerekṣyamāṇāyām rekṣyamāṇayoḥ rekṣyamāṇāsu

Adverb -rekṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria