Declension table of ?rekṇasvatī

Deva

FeminineSingularDualPlural
Nominativerekṇasvatī rekṇasvatyau rekṇasvatyaḥ
Vocativerekṇasvati rekṇasvatyau rekṇasvatyaḥ
Accusativerekṇasvatīm rekṇasvatyau rekṇasvatīḥ
Instrumentalrekṇasvatyā rekṇasvatībhyām rekṇasvatībhiḥ
Dativerekṇasvatyai rekṇasvatībhyām rekṇasvatībhyaḥ
Ablativerekṇasvatyāḥ rekṇasvatībhyām rekṇasvatībhyaḥ
Genitiverekṇasvatyāḥ rekṇasvatyoḥ rekṇasvatīnām
Locativerekṇasvatyām rekṇasvatyoḥ rekṇasvatīṣu

Compound rekṇasvati - rekṇasvatī -

Adverb -rekṇasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria