Declension table of ?rejyamāna

Deva

NeuterSingularDualPlural
Nominativerejyamānam rejyamāne rejyamānāni
Vocativerejyamāna rejyamāne rejyamānāni
Accusativerejyamānam rejyamāne rejyamānāni
Instrumentalrejyamānena rejyamānābhyām rejyamānaiḥ
Dativerejyamānāya rejyamānābhyām rejyamānebhyaḥ
Ablativerejyamānāt rejyamānābhyām rejyamānebhyaḥ
Genitiverejyamānasya rejyamānayoḥ rejyamānānām
Locativerejyamāne rejyamānayoḥ rejyamāneṣu

Compound rejyamāna -

Adverb -rejyamānam -rejyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria