Declension table of ?rejyamāna

Deva

MasculineSingularDualPlural
Nominativerejyamānaḥ rejyamānau rejyamānāḥ
Vocativerejyamāna rejyamānau rejyamānāḥ
Accusativerejyamānam rejyamānau rejyamānān
Instrumentalrejyamānena rejyamānābhyām rejyamānaiḥ rejyamānebhiḥ
Dativerejyamānāya rejyamānābhyām rejyamānebhyaḥ
Ablativerejyamānāt rejyamānābhyām rejyamānebhyaḥ
Genitiverejyamānasya rejyamānayoḥ rejyamānānām
Locativerejyamāne rejyamānayoḥ rejyamāneṣu

Compound rejyamāna -

Adverb -rejyamānam -rejyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria