Declension table of ?rejamāna

Deva

MasculineSingularDualPlural
Nominativerejamānaḥ rejamānau rejamānāḥ
Vocativerejamāna rejamānau rejamānāḥ
Accusativerejamānam rejamānau rejamānān
Instrumentalrejamānena rejamānābhyām rejamānaiḥ rejamānebhiḥ
Dativerejamānāya rejamānābhyām rejamānebhyaḥ
Ablativerejamānāt rejamānābhyām rejamānebhyaḥ
Genitiverejamānasya rejamānayoḥ rejamānānām
Locativerejamāne rejamānayoḥ rejamāneṣu

Compound rejamāna -

Adverb -rejamānam -rejamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria