Declension table of ?reguṣī

Deva

FeminineSingularDualPlural
Nominativereguṣī reguṣyau reguṣyaḥ
Vocativereguṣi reguṣyau reguṣyaḥ
Accusativereguṣīm reguṣyau reguṣīḥ
Instrumentalreguṣyā reguṣībhyām reguṣībhiḥ
Dativereguṣyai reguṣībhyām reguṣībhyaḥ
Ablativereguṣyāḥ reguṣībhyām reguṣībhyaḥ
Genitivereguṣyāḥ reguṣyoḥ reguṣīṇām
Locativereguṣyām reguṣyoḥ reguṣīṣu

Compound reguṣi - reguṣī -

Adverb -reguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria