Declension table of ?reduṣī

Deva

FeminineSingularDualPlural
Nominativereduṣī reduṣyau reduṣyaḥ
Vocativereduṣi reduṣyau reduṣyaḥ
Accusativereduṣīm reduṣyau reduṣīḥ
Instrumentalreduṣyā reduṣībhyām reduṣībhiḥ
Dativereduṣyai reduṣībhyām reduṣībhyaḥ
Ablativereduṣyāḥ reduṣībhyām reduṣībhyaḥ
Genitivereduṣyāḥ reduṣyoḥ reduṣīṇām
Locativereduṣyām reduṣyoḥ reduṣīṣu

Compound reduṣi - reduṣī -

Adverb -reduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria