Declension table of ?redivas

Deva

MasculineSingularDualPlural
Nominativeredivān redivāṃsau redivāṃsaḥ
Vocativeredivan redivāṃsau redivāṃsaḥ
Accusativeredivāṃsam redivāṃsau reduṣaḥ
Instrumentalreduṣā redivadbhyām redivadbhiḥ
Dativereduṣe redivadbhyām redivadbhyaḥ
Ablativereduṣaḥ redivadbhyām redivadbhyaḥ
Genitivereduṣaḥ reduṣoḥ reduṣām
Locativereduṣi reduṣoḥ redivatsu

Compound redivat -

Adverb -redivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria