Declension table of ?redhivas

Deva

MasculineSingularDualPlural
Nominativeredhivān redhivāṃsau redhivāṃsaḥ
Vocativeredhivan redhivāṃsau redhivāṃsaḥ
Accusativeredhivāṃsam redhivāṃsau redhuṣaḥ
Instrumentalredhuṣā redhivadbhyām redhivadbhiḥ
Dativeredhuṣe redhivadbhyām redhivadbhyaḥ
Ablativeredhuṣaḥ redhivadbhyām redhivadbhyaḥ
Genitiveredhuṣaḥ redhuṣoḥ redhuṣām
Locativeredhuṣi redhuṣoḥ redhivatsu

Compound redhivat -

Adverb -redhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria