Declension table of ?recitavatī

Deva

FeminineSingularDualPlural
Nominativerecitavatī recitavatyau recitavatyaḥ
Vocativerecitavati recitavatyau recitavatyaḥ
Accusativerecitavatīm recitavatyau recitavatīḥ
Instrumentalrecitavatyā recitavatībhyām recitavatībhiḥ
Dativerecitavatyai recitavatībhyām recitavatībhyaḥ
Ablativerecitavatyāḥ recitavatībhyām recitavatībhyaḥ
Genitiverecitavatyāḥ recitavatyoḥ recitavatīnām
Locativerecitavatyām recitavatyoḥ recitavatīṣu

Compound recitavati - recitavatī -

Adverb -recitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria