Declension table of ?recitavat

Deva

NeuterSingularDualPlural
Nominativerecitavat recitavantī recitavatī recitavanti
Vocativerecitavat recitavantī recitavatī recitavanti
Accusativerecitavat recitavantī recitavatī recitavanti
Instrumentalrecitavatā recitavadbhyām recitavadbhiḥ
Dativerecitavate recitavadbhyām recitavadbhyaḥ
Ablativerecitavataḥ recitavadbhyām recitavadbhyaḥ
Genitiverecitavataḥ recitavatoḥ recitavatām
Locativerecitavati recitavatoḥ recitavatsu

Adverb -recitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria