Declension table of ?recitavat

Deva

MasculineSingularDualPlural
Nominativerecitavān recitavantau recitavantaḥ
Vocativerecitavan recitavantau recitavantaḥ
Accusativerecitavantam recitavantau recitavataḥ
Instrumentalrecitavatā recitavadbhyām recitavadbhiḥ
Dativerecitavate recitavadbhyām recitavadbhyaḥ
Ablativerecitavataḥ recitavadbhyām recitavadbhyaḥ
Genitiverecitavataḥ recitavatoḥ recitavatām
Locativerecitavati recitavatoḥ recitavatsu

Compound recitavat -

Adverb -recitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria