Declension table of recita

Deva

NeuterSingularDualPlural
Nominativerecitam recite recitāni
Vocativerecita recite recitāni
Accusativerecitam recite recitāni
Instrumentalrecitena recitābhyām recitaiḥ
Dativerecitāya recitābhyām recitebhyaḥ
Ablativerecitāt recitābhyām recitebhyaḥ
Genitiverecitasya recitayoḥ recitānām
Locativerecite recitayoḥ reciteṣu

Compound recita -

Adverb -recitam -recitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria