Declension table of ?recayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerecayiṣyamāṇā recayiṣyamāṇe recayiṣyamāṇāḥ
Vocativerecayiṣyamāṇe recayiṣyamāṇe recayiṣyamāṇāḥ
Accusativerecayiṣyamāṇām recayiṣyamāṇe recayiṣyamāṇāḥ
Instrumentalrecayiṣyamāṇayā recayiṣyamāṇābhyām recayiṣyamāṇābhiḥ
Dativerecayiṣyamāṇāyai recayiṣyamāṇābhyām recayiṣyamāṇābhyaḥ
Ablativerecayiṣyamāṇāyāḥ recayiṣyamāṇābhyām recayiṣyamāṇābhyaḥ
Genitiverecayiṣyamāṇāyāḥ recayiṣyamāṇayoḥ recayiṣyamāṇānām
Locativerecayiṣyamāṇāyām recayiṣyamāṇayoḥ recayiṣyamāṇāsu

Adverb -recayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria