Declension table of ?rebhāṇa

Deva

MasculineSingularDualPlural
Nominativerebhāṇaḥ rebhāṇau rebhāṇāḥ
Vocativerebhāṇa rebhāṇau rebhāṇāḥ
Accusativerebhāṇam rebhāṇau rebhāṇān
Instrumentalrebhāṇena rebhāṇābhyām rebhāṇaiḥ rebhāṇebhiḥ
Dativerebhāṇāya rebhāṇābhyām rebhāṇebhyaḥ
Ablativerebhāṇāt rebhāṇābhyām rebhāṇebhyaḥ
Genitiverebhāṇasya rebhāṇayoḥ rebhāṇānām
Locativerebhāṇe rebhāṇayoḥ rebhāṇeṣu

Compound rebhāṇa -

Adverb -rebhāṇam -rebhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria