Declension table of ?reṣyantī

Deva

FeminineSingularDualPlural
Nominativereṣyantī reṣyantyau reṣyantyaḥ
Vocativereṣyanti reṣyantyau reṣyantyaḥ
Accusativereṣyantīm reṣyantyau reṣyantīḥ
Instrumentalreṣyantyā reṣyantībhyām reṣyantībhiḥ
Dativereṣyantyai reṣyantībhyām reṣyantībhyaḥ
Ablativereṣyantyāḥ reṣyantībhyām reṣyantībhyaḥ
Genitivereṣyantyāḥ reṣyantyoḥ reṣyantīnām
Locativereṣyantyām reṣyantyoḥ reṣyantīṣu

Compound reṣyanti - reṣyantī -

Adverb -reṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria