Declension table of ?reṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativereṣyamāṇā reṣyamāṇe reṣyamāṇāḥ
Vocativereṣyamāṇe reṣyamāṇe reṣyamāṇāḥ
Accusativereṣyamāṇām reṣyamāṇe reṣyamāṇāḥ
Instrumentalreṣyamāṇayā reṣyamāṇābhyām reṣyamāṇābhiḥ
Dativereṣyamāṇāyai reṣyamāṇābhyām reṣyamāṇābhyaḥ
Ablativereṣyamāṇāyāḥ reṣyamāṇābhyām reṣyamāṇābhyaḥ
Genitivereṣyamāṇāyāḥ reṣyamāṇayoḥ reṣyamāṇānām
Locativereṣyamāṇāyām reṣyamāṇayoḥ reṣyamāṇāsu

Adverb -reṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria