सुबन्तावली ?रेष्ममथित

Roma

नपुंसकम्एकद्विबहु
प्रथमारेष्ममथितम् रेष्ममथिते रेष्ममथितानि
सम्बोधनम्रेष्ममथित रेष्ममथिते रेष्ममथितानि
द्वितीयारेष्ममथितम् रेष्ममथिते रेष्ममथितानि
तृतीयारेष्ममथितेन रेष्ममथिताभ्याम् रेष्ममथितैः
चतुर्थीरेष्ममथिताय रेष्ममथिताभ्याम् रेष्ममथितेभ्यः
पञ्चमीरेष्ममथितात् रेष्ममथिताभ्याम् रेष्ममथितेभ्यः
षष्ठीरेष्ममथितस्य रेष्ममथितयोः रेष्ममथितानाम्
सप्तमीरेष्ममथिते रेष्ममथितयोः रेष्ममथितेषु

समास रेष्ममथित

अव्यय ॰रेष्ममथितम् ॰रेष्ममथितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria