सुबन्तावली ?रेषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारेषयिष्यन्ती रेषयिष्यन्त्यौ रेषयिष्यन्त्यः
सम्बोधनम्रेषयिष्यन्ति रेषयिष्यन्त्यौ रेषयिष्यन्त्यः
द्वितीयारेषयिष्यन्तीम् रेषयिष्यन्त्यौ रेषयिष्यन्तीः
तृतीयारेषयिष्यन्त्या रेषयिष्यन्तीभ्याम् रेषयिष्यन्तीभिः
चतुर्थीरेषयिष्यन्त्यै रेषयिष्यन्तीभ्याम् रेषयिष्यन्तीभ्यः
पञ्चमीरेषयिष्यन्त्याः रेषयिष्यन्तीभ्याम् रेषयिष्यन्तीभ्यः
षष्ठीरेषयिष्यन्त्याः रेषयिष्यन्त्योः रेषयिष्यन्तीनाम्
सप्तमीरेषयिष्यन्त्याम् रेषयिष्यन्त्योः रेषयिष्यन्तीषु

समास रेषयिष्यन्ति रेषयिष्यन्ती

अव्यय ॰रेषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria