सुबन्तावली ?रेणुकाचार्य

Roma

पुमान्एकद्विबहु
प्रथमारेणुकाचार्यः रेणुकाचार्यौ रेणुकाचार्याः
सम्बोधनम्रेणुकाचार्य रेणुकाचार्यौ रेणुकाचार्याः
द्वितीयारेणुकाचार्यम् रेणुकाचार्यौ रेणुकाचार्यान्
तृतीयारेणुकाचार्येण रेणुकाचार्याभ्याम् रेणुकाचार्यैः रेणुकाचार्येभिः
चतुर्थीरेणुकाचार्याय रेणुकाचार्याभ्याम् रेणुकाचार्येभ्यः
पञ्चमीरेणुकाचार्यात् रेणुकाचार्याभ्याम् रेणुकाचार्येभ्यः
षष्ठीरेणुकाचार्यस्य रेणुकाचार्ययोः रेणुकाचार्याणाम्
सप्तमीरेणुकाचार्ये रेणुकाचार्ययोः रेणुकाचार्येषु

समास रेणुकाचार्य

अव्यय ॰रेणुकाचार्यम् ॰रेणुकाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria