सुबन्तावली ?रेणुगुण्ठित

Roma

पुमान्एकद्विबहु
प्रथमारेणुगुण्ठितः रेणुगुण्ठितौ रेणुगुण्ठिताः
सम्बोधनम्रेणुगुण्ठित रेणुगुण्ठितौ रेणुगुण्ठिताः
द्वितीयारेणुगुण्ठितम् रेणुगुण्ठितौ रेणुगुण्ठितान्
तृतीयारेणुगुण्ठितेन रेणुगुण्ठिताभ्याम् रेणुगुण्ठितैः रेणुगुण्ठितेभिः
चतुर्थीरेणुगुण्ठिताय रेणुगुण्ठिताभ्याम् रेणुगुण्ठितेभ्यः
पञ्चमीरेणुगुण्ठितात् रेणुगुण्ठिताभ्याम् रेणुगुण्ठितेभ्यः
षष्ठीरेणुगुण्ठितस्य रेणुगुण्ठितयोः रेणुगुण्ठितानाम्
सप्तमीरेणुगुण्ठिते रेणुगुण्ठितयोः रेणुगुण्ठितेषु

समास रेणुगुण्ठित

अव्यय ॰रेणुगुण्ठितम् ॰रेणुगुण्ठितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria