Declension table of ?reṇuṣī

Deva

FeminineSingularDualPlural
Nominativereṇuṣī reṇuṣyau reṇuṣyaḥ
Vocativereṇuṣi reṇuṣyau reṇuṣyaḥ
Accusativereṇuṣīm reṇuṣyau reṇuṣīḥ
Instrumentalreṇuṣyā reṇuṣībhyām reṇuṣībhiḥ
Dativereṇuṣyai reṇuṣībhyām reṇuṣībhyaḥ
Ablativereṇuṣyāḥ reṇuṣībhyām reṇuṣībhyaḥ
Genitivereṇuṣyāḥ reṇuṣyoḥ reṇuṣīṇām
Locativereṇuṣyām reṇuṣyoḥ reṇuṣīṣu

Compound reṇuṣi - reṇuṣī -

Adverb -reṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria