Declension table of ?reṇivas

Deva

MasculineSingularDualPlural
Nominativereṇivān reṇivāṃsau reṇivāṃsaḥ
Vocativereṇivan reṇivāṃsau reṇivāṃsaḥ
Accusativereṇivāṃsam reṇivāṃsau reṇuṣaḥ
Instrumentalreṇuṣā reṇivadbhyām reṇivadbhiḥ
Dativereṇuṣe reṇivadbhyām reṇivadbhyaḥ
Ablativereṇuṣaḥ reṇivadbhyām reṇivadbhyaḥ
Genitivereṇuṣaḥ reṇuṣoḥ reṇuṣām
Locativereṇuṣi reṇuṣoḥ reṇivatsu

Compound reṇivat -

Adverb -reṇivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria