Declension table of ?reḍitavyā

Deva

FeminineSingularDualPlural
Nominativereḍitavyā reḍitavye reḍitavyāḥ
Vocativereḍitavye reḍitavye reḍitavyāḥ
Accusativereḍitavyām reḍitavye reḍitavyāḥ
Instrumentalreḍitavyayā reḍitavyābhyām reḍitavyābhiḥ
Dativereḍitavyāyai reḍitavyābhyām reḍitavyābhyaḥ
Ablativereḍitavyāyāḥ reḍitavyābhyām reḍitavyābhyaḥ
Genitivereḍitavyāyāḥ reḍitavyayoḥ reḍitavyānām
Locativereḍitavyāyām reḍitavyayoḥ reḍitavyāsu

Adverb -reḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria