Declension table of ?reḍitavya

Deva

NeuterSingularDualPlural
Nominativereḍitavyam reḍitavye reḍitavyāni
Vocativereḍitavya reḍitavye reḍitavyāni
Accusativereḍitavyam reḍitavye reḍitavyāni
Instrumentalreḍitavyena reḍitavyābhyām reḍitavyaiḥ
Dativereḍitavyāya reḍitavyābhyām reḍitavyebhyaḥ
Ablativereḍitavyāt reḍitavyābhyām reḍitavyebhyaḥ
Genitivereḍitavyasya reḍitavyayoḥ reḍitavyānām
Locativereḍitavye reḍitavyayoḥ reḍitavyeṣu

Compound reḍitavya -

Adverb -reḍitavyam -reḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria