Declension table of ?reḍitavya

Deva

MasculineSingularDualPlural
Nominativereḍitavyaḥ reḍitavyau reḍitavyāḥ
Vocativereḍitavya reḍitavyau reḍitavyāḥ
Accusativereḍitavyam reḍitavyau reḍitavyān
Instrumentalreḍitavyena reḍitavyābhyām reḍitavyaiḥ reḍitavyebhiḥ
Dativereḍitavyāya reḍitavyābhyām reḍitavyebhyaḥ
Ablativereḍitavyāt reḍitavyābhyām reḍitavyebhyaḥ
Genitivereḍitavyasya reḍitavyayoḥ reḍitavyānām
Locativereḍitavye reḍitavyayoḥ reḍitavyeṣu

Compound reḍitavya -

Adverb -reḍitavyam -reḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria