Declension table of ?reḍiṣyat

Deva

NeuterSingularDualPlural
Nominativereḍiṣyat reḍiṣyantī reḍiṣyatī reḍiṣyanti
Vocativereḍiṣyat reḍiṣyantī reḍiṣyatī reḍiṣyanti
Accusativereḍiṣyat reḍiṣyantī reḍiṣyatī reḍiṣyanti
Instrumentalreḍiṣyatā reḍiṣyadbhyām reḍiṣyadbhiḥ
Dativereḍiṣyate reḍiṣyadbhyām reḍiṣyadbhyaḥ
Ablativereḍiṣyataḥ reḍiṣyadbhyām reḍiṣyadbhyaḥ
Genitivereḍiṣyataḥ reḍiṣyatoḥ reḍiṣyatām
Locativereḍiṣyati reḍiṣyatoḥ reḍiṣyatsu

Adverb -reḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria