Declension table of ?reḍiṣyat

Deva

MasculineSingularDualPlural
Nominativereḍiṣyan reḍiṣyantau reḍiṣyantaḥ
Vocativereḍiṣyan reḍiṣyantau reḍiṣyantaḥ
Accusativereḍiṣyantam reḍiṣyantau reḍiṣyataḥ
Instrumentalreḍiṣyatā reḍiṣyadbhyām reḍiṣyadbhiḥ
Dativereḍiṣyate reḍiṣyadbhyām reḍiṣyadbhyaḥ
Ablativereḍiṣyataḥ reḍiṣyadbhyām reḍiṣyadbhyaḥ
Genitivereḍiṣyataḥ reḍiṣyatoḥ reḍiṣyatām
Locativereḍiṣyati reḍiṣyatoḥ reḍiṣyatsu

Compound reḍiṣyat -

Adverb -reḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria