Declension table of ?reḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativereḍiṣyamāṇā reḍiṣyamāṇe reḍiṣyamāṇāḥ
Vocativereḍiṣyamāṇe reḍiṣyamāṇe reḍiṣyamāṇāḥ
Accusativereḍiṣyamāṇām reḍiṣyamāṇe reḍiṣyamāṇāḥ
Instrumentalreḍiṣyamāṇayā reḍiṣyamāṇābhyām reḍiṣyamāṇābhiḥ
Dativereḍiṣyamāṇāyai reḍiṣyamāṇābhyām reḍiṣyamāṇābhyaḥ
Ablativereḍiṣyamāṇāyāḥ reḍiṣyamāṇābhyām reḍiṣyamāṇābhyaḥ
Genitivereḍiṣyamāṇāyāḥ reḍiṣyamāṇayoḥ reḍiṣyamāṇānām
Locativereḍiṣyamāṇāyām reḍiṣyamāṇayoḥ reḍiṣyamāṇāsu

Adverb -reḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria