Declension table of ?reḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativereḍiṣyamāṇam reḍiṣyamāṇe reḍiṣyamāṇāni
Vocativereḍiṣyamāṇa reḍiṣyamāṇe reḍiṣyamāṇāni
Accusativereḍiṣyamāṇam reḍiṣyamāṇe reḍiṣyamāṇāni
Instrumentalreḍiṣyamāṇena reḍiṣyamāṇābhyām reḍiṣyamāṇaiḥ
Dativereḍiṣyamāṇāya reḍiṣyamāṇābhyām reḍiṣyamāṇebhyaḥ
Ablativereḍiṣyamāṇāt reḍiṣyamāṇābhyām reḍiṣyamāṇebhyaḥ
Genitivereḍiṣyamāṇasya reḍiṣyamāṇayoḥ reḍiṣyamāṇānām
Locativereḍiṣyamāṇe reḍiṣyamāṇayoḥ reḍiṣyamāṇeṣu

Compound reḍiṣyamāṇa -

Adverb -reḍiṣyamāṇam -reḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria