Declension table of ?reḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativereḍiṣyamāṇaḥ reḍiṣyamāṇau reḍiṣyamāṇāḥ
Vocativereḍiṣyamāṇa reḍiṣyamāṇau reḍiṣyamāṇāḥ
Accusativereḍiṣyamāṇam reḍiṣyamāṇau reḍiṣyamāṇān
Instrumentalreḍiṣyamāṇena reḍiṣyamāṇābhyām reḍiṣyamāṇaiḥ reḍiṣyamāṇebhiḥ
Dativereḍiṣyamāṇāya reḍiṣyamāṇābhyām reḍiṣyamāṇebhyaḥ
Ablativereḍiṣyamāṇāt reḍiṣyamāṇābhyām reḍiṣyamāṇebhyaḥ
Genitivereḍiṣyamāṇasya reḍiṣyamāṇayoḥ reḍiṣyamāṇānām
Locativereḍiṣyamāṇe reḍiṣyamāṇayoḥ reḍiṣyamāṇeṣu

Compound reḍiṣyamāṇa -

Adverb -reḍiṣyamāṇam -reḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria