Declension table of ?reḍat

Deva

MasculineSingularDualPlural
Nominativereḍan reḍantau reḍantaḥ
Vocativereḍan reḍantau reḍantaḥ
Accusativereḍantam reḍantau reḍataḥ
Instrumentalreḍatā reḍadbhyām reḍadbhiḥ
Dativereḍate reḍadbhyām reḍadbhyaḥ
Ablativereḍataḥ reḍadbhyām reḍadbhyaḥ
Genitivereḍataḥ reḍatoḥ reḍatām
Locativereḍati reḍatoḥ reḍatsu

Compound reḍat -

Adverb -reḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria