Declension table of ?reḍantī

Deva

FeminineSingularDualPlural
Nominativereḍantī reḍantyau reḍantyaḥ
Vocativereḍanti reḍantyau reḍantyaḥ
Accusativereḍantīm reḍantyau reḍantīḥ
Instrumentalreḍantyā reḍantībhyām reḍantībhiḥ
Dativereḍantyai reḍantībhyām reḍantībhyaḥ
Ablativereḍantyāḥ reḍantībhyām reḍantībhyaḥ
Genitivereḍantyāḥ reḍantyoḥ reḍantīnām
Locativereḍantyām reḍantyoḥ reḍantīṣu

Compound reḍanti - reḍantī -

Adverb -reḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria