Declension table of ?reḍanīya

Deva

NeuterSingularDualPlural
Nominativereḍanīyam reḍanīye reḍanīyāni
Vocativereḍanīya reḍanīye reḍanīyāni
Accusativereḍanīyam reḍanīye reḍanīyāni
Instrumentalreḍanīyena reḍanīyābhyām reḍanīyaiḥ
Dativereḍanīyāya reḍanīyābhyām reḍanīyebhyaḥ
Ablativereḍanīyāt reḍanīyābhyām reḍanīyebhyaḥ
Genitivereḍanīyasya reḍanīyayoḥ reḍanīyānām
Locativereḍanīye reḍanīyayoḥ reḍanīyeṣu

Compound reḍanīya -

Adverb -reḍanīyam -reḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria