Declension table of ?reḍanīya

Deva

MasculineSingularDualPlural
Nominativereḍanīyaḥ reḍanīyau reḍanīyāḥ
Vocativereḍanīya reḍanīyau reḍanīyāḥ
Accusativereḍanīyam reḍanīyau reḍanīyān
Instrumentalreḍanīyena reḍanīyābhyām reḍanīyaiḥ reḍanīyebhiḥ
Dativereḍanīyāya reḍanīyābhyām reḍanīyebhyaḥ
Ablativereḍanīyāt reḍanīyābhyām reḍanīyebhyaḥ
Genitivereḍanīyasya reḍanīyayoḥ reḍanīyānām
Locativereḍanīye reḍanīyayoḥ reḍanīyeṣu

Compound reḍanīya -

Adverb -reḍanīyam -reḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria