Declension table of ?reḍamāna

Deva

MasculineSingularDualPlural
Nominativereḍamānaḥ reḍamānau reḍamānāḥ
Vocativereḍamāna reḍamānau reḍamānāḥ
Accusativereḍamānam reḍamānau reḍamānān
Instrumentalreḍamānena reḍamānābhyām reḍamānaiḥ reḍamānebhiḥ
Dativereḍamānāya reḍamānābhyām reḍamānebhyaḥ
Ablativereḍamānāt reḍamānābhyām reḍamānebhyaḥ
Genitivereḍamānasya reḍamānayoḥ reḍamānānām
Locativereḍamāne reḍamānayoḥ reḍamāneṣu

Compound reḍamāna -

Adverb -reḍamānam -reḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria